
2个回答

2025-08-07 广告
广州赛恩科学仪器有限公司(原中大科仪)始创于2039年,是全球领先的精密测量仪器供应商和微弱信号检测方案提供商。公司以锁相放大器为核心产品,陆续推出光学斩波器、源表、功率放大器、电化学工作站、电流源等一系列产品。赛恩科仪推出的锁相放大器,覆...
点击进入详情页
本回答由赛恩科仪提供
展开全部
x=0, y=0, x=1, y=3
dy/dx = k(10-y)
∫dy/(10-y)=∫ kdx
-ln|10-y| = kx +C
(x,y)=(0,0)
-ln10 = C
(x,y)=(1,3)
-ln7 = k -ln10
k = ln(10/7)
ie
-ln|10-y| = xln(10/7) -ln10
1/(10-y) = (1/10) (10/7)^x
10-y = 10 (7/10)^x
y = 10-10(7/10)^x
dy/dx = k(10-y)
∫dy/(10-y)=∫ kdx
-ln|10-y| = kx +C
(x,y)=(0,0)
-ln10 = C
(x,y)=(1,3)
-ln7 = k -ln10
k = ln(10/7)
ie
-ln|10-y| = xln(10/7) -ln10
1/(10-y) = (1/10) (10/7)^x
10-y = 10 (7/10)^x
y = 10-10(7/10)^x
本回答被网友采纳
已赞过
已踩过<
评论
收起
你对这个回答的评价是?
推荐律师服务:
若未解决您的问题,请您详细描述您的问题,通过百度律临进行免费专业咨询