
2个回答

2021-11-22 广告
假设条件在短路的实际计算中, 为了能在准确范围内迅速地计算短路电流, 通常采取以下简化假设。(1)不考虑发电机的摇摆现象。(2)不考虑磁路饱和,认为短路回路各元件的电抗为常数。(3)不考虑线路对地电容, 变压器的磁支路和高压电网中的电阻, ...
点击进入详情页
本回答由北京埃德思远电气技术咨询有限公司提供
展开全部
x=0, y=0, x=1, y=3
dy/dx = k(10-y)
∫dy/(10-y)=∫ kdx
-ln|10-y| = kx +C
(x,y)=(0,0)
-ln10 = C
(x,y)=(1,3)
-ln7 = k -ln10
k = ln(10/7)
ie
-ln|10-y| = xln(10/7) -ln10
1/(10-y) = (1/10) (10/7)^x
10-y = 10 (7/10)^x
y = 10-10(7/10)^x
dy/dx = k(10-y)
∫dy/(10-y)=∫ kdx
-ln|10-y| = kx +C
(x,y)=(0,0)
-ln10 = C
(x,y)=(1,3)
-ln7 = k -ln10
k = ln(10/7)
ie
-ln|10-y| = xln(10/7) -ln10
1/(10-y) = (1/10) (10/7)^x
10-y = 10 (7/10)^x
y = 10-10(7/10)^x
本回答被网友采纳
已赞过
已踩过<
评论
收起
你对这个回答的评价是?
推荐律师服务:
若未解决您的问题,请您详细描述您的问题,通过百度律临进行免费专业咨询